User login

Log in with social media - OR - Fill in the form below

User login

Saral Sanskrit Course: Advanced Course


Register Here


Curriculum:
  • Greetings/ vocabulary
  • Pronouns सः /सा /तत् /किम् saḥ /sā /tat /kim He, She, It (singular and plural)
  • Forming sentence with वा
  • अस्ति नास्ति / आसीत् आसन् /अस्मि स्मः asti nāsti / āsīt āsan /asmi smaḥ (root अस् as)
  • Numbers 1 to 50
  • Vibhakti - cases
  • कृते /रोच् /सह / विना kṛte /roc /saha / vinā (for/ like/ with/without)
  • अत्र /तत्र/ सर्वत्र / कुत्र /अन्यत्र atra /tatra/ sarvatra / kutra /anyatra
  • Present Tense Verbs (verbs with अहम् , वयम् , त्वम् , यूयम् , भवान्, भवती aham , vayam , tvam , yūyam , bhavān, bhavatī) singular and plural
  • Order and Request (singular and plural)
  • Asking Questions: कति, कुत्र, कदा, कः, कथम् , कुतः , किमर्थम् , कियत् , कोऽपि ,कापि, किमपि kati, kutra, kadā, kaḥ, katham , kutaḥ , kimartham , kiyat , ko'pi ,kāpi, kimapi
  • Days and अद्य श्वः परश्वः adya śvaḥ paraśvaḥ
  • Directions: पुरतः पृष्ठतः अधः उपरि वामतः दक्षिणतः purataḥ pṛṣṭhataḥ adhaḥ upari vāmataḥ dakṣiṇataḥ
  • Fast / slow – शनैः मन्दम् उच्चैः शीघ्रम्, सम्यक् śanaiḥ mandam uccaiḥ śīghram, samyak
  • Past Tense (गतवान् गतवन्तः गतवती गतवत्यः gatavān gatavantaḥ gatavatī gatavatyaḥ)  use of स्म sma
  • Future tense
  • Food Items and tastes in Sanskrit
  • Colors in Sanskrit
  • च /एव /इति/ अपि /तः /पर्यन्तम्  ca /eva /iti/ api /taḥ /paryantam  (and /only/ also..)
  • gender in numbers
  • यदा - तदा/ यथा - तथा / यावत् - तावत् / यद्यपि -तथापि / यः- सः / या-सा/ यद् - तत् /यतः (yadā - tadā/ yathā - tathā / yāvat - tāvat / yadyapi -tathāpi / yaḥ- saḥ / yā-sā/ yad - tat /yataḥ)
  • Time related words: अद्यस्तन श्वस्तन ह्यस्तन, पुरातन इदानीम्तन गत आगामि / वारम्– एकवारम्  (adyastana śvastana hyastana, purātana idānīmtana gata āgāmi / vāram– ekavāram)
  • कीदृश इदृश तादृश kīdṛśa idṛśa tādṛśa
  • Relations name / family members
  • Gerunds
  • किल खलु किन्तु निश्चयेन प्रायशः  kila khalu kintu niścayena prāyaśaḥ (surely / but / probably)
  • चेत् न चेत् cet na cet – if , if not
  • शक्नोति śaknoti - can
  • अनुस्वार नियम  anusvāra niyama
  • णत्व ṇatva – rule of ण 
  • पठति - पठनं करोति - paṭhati - paṭhanaṃ karoti
  • उपसर्ग - prefix - upasarga

Register Here