Skip to main content
Teach with Us
Enter your keywords
Welcome Guest
Register
|
Login
Home
All Courses
Live Class
Forum
User login
Log in with social media - OR - Fill in the form below
Login with Google
Login with Facebook
Login with Twitter
User login
Username or e-mail
*
Password
*
Create new account
Request new password
You are here
Home
Saral Sanskrit Course: Advanced Course
Register Here
Curriculum:
Greetings/
vocabulary
Pronouns
सः /सा /तत् /किम् saḥ /sā /tat /kim He, She, It (singular and plural)
Forming sentence with वा
अस्ति नास्ति / आसीत् आसन् /अस्मि स्मः asti nāsti / āsīt āsan /asmi smaḥ
(root अस् as)
Numbers
1 to 50
Vibhakti
- cases
कृते /रोच् /सह / विना kṛte /roc /saha / vinā (for/ like/ with/without)
अत्र /तत्र/ सर्वत्र / कुत्र /अन्यत्र atra /tatra/ sarvatra / kutra /anyatra
Present Tense Verbs
(verbs with अहम् , वयम् , त्वम् , यूयम् , भवान्, भवती aham , vayam , tvam , yūyam , bhavān, bhavatī) singular and plural
Order and Request
(singular and plural)
Asking Questions
: कति, कुत्र, कदा, कः, कथम् , कुतः , किमर्थम् , कियत् , कोऽपि ,कापि, किमपि kati, kutra, kadā, kaḥ, katham , kutaḥ , kimartham , kiyat , ko'pi ,kāpi, kimapi
Days
and अद्य श्वः परश्वः adya śvaḥ paraśvaḥ
Directions: पुरतः पृष्ठतः अधः उपरि वामतः दक्षिणतः purataḥ pṛṣṭhataḥ adhaḥ upari vāmataḥ dakṣiṇataḥ
Fast / slow – शनैः मन्दम् उच्चैः शीघ्रम्, सम्यक् śanaiḥ mandam uccaiḥ śīghram, samyak
Past Tense
(गतवान् गतवन्तः गतवती गतवत्यः gatavān gatavantaḥ gatavatī gatavatyaḥ) use of स्म sma
Future tense
Food Items
and tastes in Sanskrit
Colors in Sanskrit
च /एव /इति/ अपि /तः /पर्यन्तम् ca /eva /iti/ api /taḥ /paryantam (and /only/ also..)
gender in numbers
यदा - तदा/ यथा - तथा / यावत् - तावत् / यद्यपि -तथापि / यः- सः / या-सा/ यद् - तत् /यतः (yadā - tadā/ yathā - tathā / yāvat - tāvat / yadyapi -tathāpi / yaḥ- saḥ / yā-sā/ yad - tat /yataḥ)
Time related words
: अद्यस्तन श्वस्तन ह्यस्तन, पुरातन इदानीम्तन गत आगामि / वारम्– एकवारम् (adyastana śvastana hyastana, purātana idānīmtana gata āgāmi / vāram– ekavāram)
कीदृश इदृश तादृश kīdṛśa idṛśa tādṛśa
Relations name
/ family members
Gerunds
किल खलु किन्तु निश्चयेन प्रायशः kila khalu kintu niścayena prāyaśaḥ (surely / but / probably)
चेत् न चेत् cet na cet – if , if not
शक्नोति śaknoti - can
अनुस्वार नियम anusvāra niyama
णत्व ṇatva – rule of ण
पठति - पठनं करोति - paṭhati - paṭhanaṃ karoti
उपसर्ग
- prefix - upasarga
Register Here