User login

Log in with social media - OR - Fill in the form below

User login

Enviroment

Essay on My Favourite Book-Ramayana  Click or tap on any of the Sanskrit word given below to know its English meaning

पर्यावरणम्


पर्यावरणंनाम प्रकृतिः |पर्यावरणम्अस्माकं जीवने महत्वपूर्णः घटकः अस्ति| देवस्य अद्वितीया रचना नाम पर्यावरणम्| यत् वयम् अस्मान् परितः पश्यामः तदेव पर्यावरणम् मानवः तथा पर्यावरणम् एतयोः मध्ये गभीरः सम्बन्धः वर्तते| मनुष्यः सर्वदा पर्यावरणोपरि आश्रितः अस्ति| यदि पर्यावरणे किञ्चित् अपि परिवर्तनानि भवन्ति तस्य परिणामाः मनुष्यस्य जीवने भवन्ति| पर्यावरणम् एकं प्राकृतिकं वातावरणं वर्तते| पर्यावरणम् अस्माकं वर्धनाय , पोषणाय तथा औद्योगिकरणाय सहाय्यं करोति| पर्यावरणात् मनुष्यः सर्वाणि वस्तूनि प्राप्नोति| मानवः स्वस्वार्थाय पर्यावरणस्य हानिं करोति| पर्यावरणे विद्यमानाः सर्वे घटकाः परिमिताः सन्ति | तेषां संवर्धनम् अस्माकं कर्तव्यम्| किन्तु वयं यथेष्टं वृक्षकर्तनं कुर्मः| तेन पर्यावरणस्य हानिः भवति| तस्मात् अस्माभिः पर्यावरणस्य महत्वं ज्ञात्वा तस्य रक्षणं करणीयम्|

Essay on My Mother


paryāvaraṇaṃ nāma prakṛtiḥ। paryāvaraṇam asmākaṃ jīvane mahatvapūrṇaḥ ghaṭakaḥ asti। devasya advitīyā racanā nāma paryāvaraṇam। yat vayam asmān paritaḥ paśyāmaḥ tadeva paryāvaraṇam। mānavaḥ tathāca paryāvaraṇam etayoḥ madhye gabhīraḥ sambandhaḥ vartate। manuṣyaḥ sarvadā paryāvaraṇopari āśritaḥ asti। yadi paryāvaraṇe kiñcita vā parivartanāni bhavanti tasya pariṇāmāḥ manuṣyasya jīvane bhavanti। paryāvaraṇam ekaṃ prākṛtikaṃ vātāvaraṇaṃ vartate। paryāvaraṇam asmākaṃ vardhanāya, poṣaṇāya tathā ca audyogikaraṇāya sahāyyaṃ karoti। paryāvaraṇāt manuṣyaḥ sarvāṇi vastuni prāpnoti। mānavaḥ svasvārthāya paryāvaraṇasya hāniṃ karoti। paryāvaraṇe vidyamānāḥ sarve ghaṭakāḥ parimitāḥ santi। teṣāṃ saṃvardhanam asmākaṃ kartavyam। kintu vayaṃ yatheṣṭaṃ vṛkṣakartanaṃ kurvantaḥ smaḥ। tena paryāvaraṇasya hāniḥ jāyamānā asti। tarhi asmābhiḥ paryāvaraṇasya mahatvaṃ jñātvā tasya rakṣaṇaṃ karaṇīyam।

Environment

Environment means nature. The Environment is an important factor in our life. Environment is the ultimate creation of god. What we see around us that is the environment. Humans and the environment is deeply connected with each other. Humans are always dependent on the environment. If there is even a slight change in the environment, it affects human life. The environment is very natural. The environment helps us in nourishment, growth and in industrialization. We obtain everything only from nature. Humans harm nature for their selfishness. This all environmental resources are limited. It’s our duty to conserve this natural resources of the environment. We cut down trees as we need. It harms the environment. So we should know the importance of environment and conserve it.


Author: Manasi Wangikar: Manasi is a content writer at Open Pathshala

Recommended for You

Get Free Sanskrit Learning Videos on Email!