User login

Log in with social media - OR - Fill in the form below

User login

My Favourite Bird Essay

Essay on My Favourite Book-Ramayana  Click or tap on any of the Sanskrit word given below to know its English meaning

मम प्रियः खगः


मम प्रियः खगः मयूरःतस्य वर्णःनीलःसःअतीवसुन्दरःसरसःतस्यकण्ठःउन्नतः,नीलवर्णःतस्यशिरेशोभनाचुडाअस्तिपरन्तुतस्यचरणौकुरुपौलम्बौमयुरस्यपिच्छकलापःबहुःमनोहरःतथादीर्घःतस्यपिच्छेनीलवर्णः,हरितवर्णः,पीतवर्णःएतेवर्णाःसन्तियदावर्षाकालेमेघाःगर्जन्तितदासःआनन्देनकेकाकरोतिनृत्यतिमयूरःअरण्येनिवसतिसःधान्यकणान्कीटकसर्पादीन्खादतिसःसरस्वत्याःवाहनम्अस्तिमयूरःभारतस्यराष्ट्रीयःखगःअस्ति

Essay on My Favourite Bird


mama priyaḥ khagaḥ mayūraḥ। tasya varṇaḥ nīlaḥ। saḥ atīva sundaraḥ sarasaḥ ca। tasya kaṇṭhaḥ unnataḥ, nīlavarṇaḥ ca । tasya śire śobhanā cuḍā asti। parantu tasya caraṇau kurupau lambau ca। mayurasya picchakalāpaḥ bahuḥ manoharaḥ tathā dīrghaḥ ca। tasya picche nīlavarṇaḥ, haritavarṇaḥ, pītavarṇaḥ ete varṇāḥ santi। yadā varṣākāle meghāḥ garjanti tadā saḥ ānandena kekā karoti nṛtyati ca। mayūraḥ araṇye nivasati। saḥ dhānyakaṇān kīṭakasarpādīn ca khādati। saḥ sarasvatyāḥ vāhanam asti। mayūraḥ bhāratasya rāṣṭrīyaḥ khagaḥ asti।

My Favourite Bird

My favourite bird is Peacock. He is blue in colour. He is beautiful and powerful. His neck is high and blue. There is a beautiful/decorative crest on his head. But his legs are long and ugly. Peacock's plumage is very attractive or charming as well as big. There are blue, green, yellow etc. Colours in his plumage. When the clouds thunder in the rainy season, the peacock cry with a joy and dances. Peacock lives in forest. He eats cereals, insects, snakes etc. Peacock is a vehicle of goddess Saraswati. Peacock is a national bird of India.


Author: Manasi Wangikar: Manasi is a content writer at Open Pathshala

Recommended for You

Get Free Sanskrit Learning Videos on Email!