User login

Log in with social media - OR - Fill in the form below

User login

My Mother

Essay on My mother  Click or tap on any of the Sanskrit word given below to know its English meaning

मम माता


मातुः परदैवतम्माता तु साक्षात् देवतामम माता उत्तमा गृहिणी अस्तिसा कुशला पाचिका अस्तिमातासर्वश्रेष्ठा अस्तिअस्माकं जीवनेमातुः स्थानं महत्वपूर्णम् अस्ति माता अस्माकं जीवनस्य आधारस्तम्भम् अस्तिउपनिषदि मातृदेवो भवइति वाक्यं सत्यमेवसाअस्माकं कृते बहु कष्टं करोतिमाता स्नेहालुः अस्तिसा अस्माकं प्रथमः गुरूः भवतिसा विविधानि स्तोत्राणि, नैकानि मूल्यानि तथा किं योग्यंकिम् अयोग्यम् इति पाठयतिसा पुत्राणाम् अध्ययनं कारयतिमाता परमकल्याणी अस्तिपुत्र:कुपुत्रः भवति परन्तु माता कदापि कुमाता भवति इति कथ्यते

Essay on My Mother


na mātuḥ paradaivatam। mātā tu sākṣāt devatā। mama mātā uttamā gṛhiṇī asti। sā kuśalā pācikā asti। mātā sarvaśreṣṭhā asti। asmākaṃ jīvane mātuḥ sthānaṃ mahatvapūrṇam asti। mātā asmākaṃ jīvanasya ādhārastambham asti। upaniṣadi ‘mātṛdevo bhava' iti vākyaṃ satyameva। sā asmākaṃ kṛte bahu kaṣṭaṃ karoti। mātā snehāluḥ asti। sā asmākaṃ prathamaḥ gurūḥ bhavati। sā vividhāni stotrāṇi, naikāni mūlyāni tathā kiṃ yogyaṃ kim ayogyam iti pāṭhayati। sā putrāṇām adhyayanaṃ kārayati। mātā paramakalyāṇī asti। putra: kuputraḥ bhavati parantu mātā kadāpi kumātā na bhavati iti kathyate।

My Mother

There is no superior form of a god other than mother. Mother is a personification/ an incarnation of god. My mother is an excellent housewife. She is a best cook. She is a great human being on earth. The mother's place in our life is important. She is a backbone of our life. In the Upanishads there is a sentence which says “Mother is a god” which is true. She works hard for us. Mom is very loving. She becomes our first guru/teacher. She teaches us various mantras, moral values as well as what is wrong what is right etc. She takes studies of her children. The mother always does good to others. A boy can be a bad boy, but a mother is never a bad mother.


Author: Manasi Wangikar: Manasi is a content writer at Open Pathshala

Recommended for You

Get Free Sanskrit Learning Videos on Email!