User login

Log in with social media - OR - Fill in the form below

User login

Sanskrit Essay on India | Bharatvarsh (भारतवर्षः) | अस्‍माकं देश:

Here, we have given 5 to 10 lines on India in Sanskrit! This essay can also be considered when you are asked to write about - asmakam desh in Sanskrit, our country in Sanskrit, bharat desh in Sanskrit, and bharatvarsh nibandh in Sanskrit.


Essay on My Mother  Click or tap on any of the Sanskrit word given below to know its English meaning

भारतदेशः

अस्माकं देशः भारतदेशःएषः देशः विश्वस्य विशालः गणतन्त्रदेशः वर्ततेभारतदेशस्य उत्तरदिशि हिमालयः नाम उत्तुङ्गतमः पर्वतः अस्तिदक्षिणदिशि श्रीलङ्कादेशः वर्ततेपश्चिमदिशि अफगाणिस्तानदेशः तथा पूर्वदिशि बर्मा, नेपालः चीनः वर्तन्तेगङ्गा, यमुना, ब्रह्मपुत्रा, कृष्णा, कावेरी, गोदावरी नर्मदा भारतदेशस्य नद्यःभारतदेशः धार्मिकः तथा देवभूमिः नाम्ना प्रसिद्धः केदारनाथः, बद्रीनाथः, काशी, मथुरा, सुवर्णमन्दिरः, वैष्णोदेवी इत्यादयः धार्मिकस्थलाः प्रसिध्दाःवेदाः, रामायणम्, महाभारतम्, पुराणानि इत्यादी अस्माकं प्राचीनग्रन्थाः सन्तिअस्माकं देशे विविधाः भाषाः, विविधाः वेशाः विविधाः धर्माः तथापि अस्माकम् एका एव राष्ट्रीयतावयं सर्वे भारतीयाःभारतदेशस्य उत्कर्षः अस्माकं धर्मःवन्दे भारतम्वन्दे मातरम्

Essay on India in Sanskrit


(asmākaṃ deśaḥ bhāratadeśaḥ। eṣaḥ deśaḥ viśvasya viśālaḥ gaṇatantradeśaḥ vartate। bhāratadeśasya uttaradiśi himālayaḥ nāma uttuṅgatamaḥ parvataḥ asti। dakṣiṇadiśi śrīlaṅkādeśaḥ vartate। paścimadiśi aphagāṇistānadeśaḥ tathā pūrvadiśi barmā, nepālaḥ cīnaḥ ca vartante। gaṅgā, yamunā, brahmaputrā, kṛṣṇā, kāverī, godāvarī narmadā ca bhāratadeśasya nadyaḥ। bhāratadeśaḥ dhārmikaḥ tathā devabhūmiḥ nāmnā prasiddhaḥ। kedāranāthaḥ, badrīnāthaḥ, kāśī, mathurā, suvarṇamandiraḥ, vaiṣṇodevī ityādayaḥ dhārmikasthalāḥ prasidhdāḥ। vedāḥ, rāmāyaṇam, mahābhāratam, purāṇāni ityādī asmākaṃ prācīnagranthāḥ santi। asmākaṃ deśe vividhāḥ bhāṣāḥ, vividhāḥ veśāḥ vividhāḥ dharmāḥ ca। tathāpi asmākam ekā eva rāṣṭrīyatā। vayaṃ sarve bhāratīyāḥ। bhāratadeśasya utkarṣaḥ asmākaṃ dharmaḥ। vande bhāratam। vande mātaram।)

India

India is our country. This country is the world's largest republic country. On India's northern side, a huge mountain named Himalaya exists. On its southern side, there is a country named Sri Lanka. On its western side, there is Afghanistan and on the east, there are Myanmar, Nepal, and China. The major rivers of India are Ganga, Yamuna, Brahmaputra, Krishna, Kaveri, Godavari, and Narmada. India is known as a religious place and Godland. Kedarnath, Badrinath, Kashi, Mathura, Golden temple, Vaishonavdevi are the famous places of worship in India. Vedas, Ramayana, Mahabharata, Puranas are our ancient literature. In our country, there are different languages, different cultures, and different religions. Still, our nationality is one (unity in diversity). We all are Indians. Progress of our country is our duty. Salutation to India. Salutations to the motherland.


Author: Manasi Wangikar: Manasi is a content writer at Open Pathshala

Recommended for You

Get Free Sanskrit Learning Videos on Email!