User login

Log in with social media - OR - Fill in the form below

User login

Sandhi (सन्धि प्रकरण) Made Simple : A Complete Reference | Learn Sanskrit


 

In this article, you will learn sandhi in Sanskrit with some tricks and flow charts with examples for overall understanding of Sandhi and specially for Class 9 
We have covered specific topics such as

Sandhi (सन्धि) - Savarna Deergha Sandhi

 
 Meaning of Sandhi – Conjunction of two letters coming after one other in certain conditions
 
  • A new letter comes in place of two letters
  • At times it comes between two letters
  • Either one letter changes or it gets added
  • E.g. च + अपि = चापि|
 

 
  • स्वर means vowel
  • In स्वरसन्धि two vowels are conjunct
 

 
 

 सवर्णदीर्घसन्धि

Vowel + सवर्ण vowel = सवर्णदीर्घ vowel
 
Savarna Deergha Sandhi Examples –
  • च + अपि = चापि| (अ + अ = )
  • देव + आलयः = देवालयः| (अ + आ = )
  • लता + अपि = लतापि| (आ + अ = )
  • दया + आनन्दः = दयानन्दः| (आ + आ = आ)
  • रवि + इच्छा = रवीच्छा| (इ + इ = )
  • कवि + ईशः = कवीशः| (इ + ई = )
  • लक्ष्मी + इन्द्रः = लक्ष्मीन्द्रः| (ई + इ = )
  • परी + ईक्षा = परीक्षा| (ई + ई = )
  • भानु + उदयः = भानूदयः| (उ + उ = )
  • लघु + ऊर्मीः = लघूर्मीः| (उ + ऊ = )
  • वधू + उत्साहः = वधूत्साहः| (ऊ + उ = )
  • चमू + ऊर्जा = चमूर्जा| (ऊ + ऊ = )
  • मातृ + ऋणम् = मातॄणम्|
  • स्वसृ + ऋद्धिः = स्वसॄद्धिः|
 
सन्धिविग्रह = Dissolution of सन्धि
  1. मुर + अरिः = मुरारिः|
  2. कवि + इच्छा = कवीच्छा|
  3. साधु + उवाच = साधूवाच|
  4. पितृ + ऋणम् = पितॄणम्|
 
 

Sandhi (सन्धि) -Guna Sandhi



 

  • गुण = अ, ए and ओ
  • The term गुण, here, does not refer to quality
  • With reference to Sanskrit grammar, the term गुण is always restricted to अ, ए and ओ
 


अ + इ = एअ + उ = ओअ + ऋ = अर्अ + लृ = अल्
अ + ई = एअ + ऊ = ओअ + ऋ = अर् 
आ + इ = एआ + उ = ओआ + ॠ = अर् 
आ + ई = एआ + ऊ = ओ आ + ॠ = अर् 

Guna Sandhi Examples –
  • मम + इव = मम् + अ + इ + वा
    = ममेव|
  • परम + ईश्वरः = परम् + अ + ई + श्वरः
    = परमेश्वरः|
  • महा + इन्द्रः = मह् + आ + इ + न्द्रः
    = महेन्द्रः|
  • रमा + ईशः = रम् + आ + ई + शः
    = रमेशः|
  • सूर्य + उदयः = सूर्य् + अ + उ + दयः
    = सूर्योदयः|
  • जल + ऊर्मिः = जल् + अ + ऊ + र्मिः
    = जलोर्मिः|
  • महा + उत्सवः = मह् + आ + उ + त्सवः
    = महोत्सवः|
  • यमुना + ऊर्मिः = यमुन् + आ + ऊ + र्मिः
    = यमुनोर्मिः|
  • ग्रीष्म + ऋतुः = ग्रीष्म् + अ + ऋ + तुः
    = ग्रीष्मर्तुः|
  • राजा + ऋषिः = राज् + आ + ऋ + षिः
    = राजर्षिः|
  •  तव + लृकारः = तव् + अ + लृ + कारः
    = तवल्कारः|
 
Guna Sandhi Dissolution of सन्धि-s
  1. देवेन्द्रः = देव + इन्द्रः|  
  2. महेशः = महा + ईशः|
  3. लतेव = लता + इव|
  4. महेन्द्रः = महा + इन्द्रः|
  5. प्रकाशोत्सवः = प्रकाश + उत्सवः|
  6. अनलोर्ध्वम् = अनल + ऊर्ध्वम्|
  7. ममर्णम् = मम + ऋणम्|
 

Sandhi (सन्धि) - Vridhhi Sandhi


 

अ + ए  = ऐअ + ओ = औ
अ + ऐ  = ऐअ + औ = औ
आ + ए = ऐआ + ओ = औ
आ + ऐ = ऐआ + औ = औ
 

Vridhhi Sandhi Examples –

  1. जन + एकता = जन् + अ + ए + कता = जन् + + कता = जनैकता |
  2. इन्द्र + ऐरावतः = इन्द्र् + अ + ऐ + रावतः = इन्द्र् + + रावतः = इन्द्रैरावतः |
  3. बाला + एका = बाल् + आ + ए + का = बाल् + + का = बालैका |
  4. धारा + ऐक्यम् = धार् + आ + ऐ + क्यम् = धार् + + क्यम् = धारैक्यम् |
  5. दन्त + औषधम् = दन्त् + अ + औ + षधम् = दन्त् + + षधम् = दन्तौषधम् |
  6. महा + औषधिः = मह् + आ + औ + षधिः = मह् + + षधिः = महौषधिः |
  7. तव + औदार्यम् = तव् + अ + औ + दार्यम् = तव् + + दार्यम् = तवौदार्यम् |
  8. विद्या + औत्सुक्यम् = विद्य + आ + औ + त्सुक्यम् = विद्य + + त्सुक्यम् =विद्यौत्सुक्यम् |
 


 
Examples –
  1. उप + ऋच्छति = उप् + अ + ऋ + च्छति = उप् + आर् + च्छति = उपार्च्छति |
  2. प्र + ऋषभीयति = प्र् + अ + ऋ + षभीयति = प्र् + आर् + षभीयति = प्रार्षभीयति |
  3. परा + ऋच्छति = पर् + आ + ऋ + च्छति = पर् + आर् + च्छति = परार्च्छति |
 

Vridhhi Sandhi dissolution –

  1. तेनैकः = तेन + एकः |
  2. बालैका = बाला + एका |
  3. परमैश्वर्यम् = परम + ऐश्वर्यम् |
  4. ममौदार्यम् = मम + औदार्यम् |
  5. लतौषधम् = लता + औषधम् |
  6. विद्यौत्सुक्यम् = विद्या + औत्सुक्यम् |

Get Free Sanskrit Learning Videos on Email!

 
 

Sandhi (सन्धि) - Yann Sandhi







Yann Sandhi Examples -
  1. इति + अस्ति = इत् + + अ + स्ति = इत् + य् + अ + स्ति = इत्यस्ति |
  2. नदी + अत्र = नद् + + अ + त्र = नद् + य् + अ + त्र = नद्यत्र |
  3. सु + आगतम् = स् + + आ + गतम् = स् + व् + आ + गतम् = स्वागतम् |
  4. वधू + आदेशः = वध् + + आ + देशः = वध् + व् + आ + देशः = वध्वादेशः |
  5. पितृ + आदेशः = पित् + + आ + देशः = पित् + र् + आ + देशः = पित्रादेशः |
  6. लृ + आकृतिः = ल् + + आ + कृतिः = ल् + आ + कृतिः = लाकृतिः |
     
Yann Sandhi Dissolution -
  1. मुन्युपासना = मुनि + उपासना |
  2. देव्युवाच = देवी + उवाच |
  3. धेन्वैक्यम् = धेनु + ऐक्यम् |
  4. वध्विच्छा = वधू + इच्छा |
  5. दात्रीशः = दातृ + ईशः |
  6. धात्रौदार्यम् = धातृ + औदार्यम् |
 

Sandhi (सन्धि) - Ayadi Sandhi

REVISION
सन्धि – Conjunction of two letters coming after one other in certain conditions
 
 


 
 


  

 
 


 
Ayadi Sandhi Examples –
 
  • वर्धते + एव = वर्धत् + + ए + व
                     = वर्धत् + अय् + ए + व
                     = वर्धतयेव |
  • नद्यै + इह = नद्य + + इ + ह
                   = नद्य + आय् + इ + ह
                   = नद्यायिह |
  • प्रभो + एहि = प्रभ् + + ए + हि
                     = प्रभ् + अव् + ए + हि
                     = प्रभवेहि |
  • उभौ + एव = उभ् + + ए + व
                    = उभ् + आव् + ए + व
                    = उभावेव |
Sub rule to the अयादि सन्धि


 

Examples-

  • देवे + इह = देव् + + इ + ह
                   = देव् + य् + इ + ह
  1. = देवयिह |
  2. = देव इह |
  • देव्यै + अवदत् = देव्य् + ऐ + अ + वदत्
             = देव्य् + य् + अ + वदत्
  1. = देव्यायवदत् |
  2. = देव्या अवदत् |
  • भानो + इच्छसि = भान् + + इ + च्छसि
                        = भान् + अव् + इ + च्छसि
  1. = भानविच्छसि |
  2. = भान इच्छसि |
  • रवौ + उवाच = रव् + + उ + वाच
                     = रव् + आव् + उ + वाच
  1. = रवावुवाच |
  2. = रवा उवाच |
 

Sandhi (सन्धि) - Poorvaroop and Pragruhya Sandhi






Poorvaroop Sandhi Examples-  

  • वने + अत्र = वन् + ए + अ + त्र
                   = वन् + ए + ऽ + त्र
                   = वनेऽत्र |
  • ग्रामे + अपि = ग्राम् + ए + अ + पि
                     = ग्राम् + ए + ऽ + पि
                     = ग्रामेऽपि |
  • भानो + अस्मिन् = भान् + ओ + अ + स्मिन्     
                        = भान् + ओ + ऽ + स्मिन्
                        = भानोऽस्मिन् |
  • विष्णो + अस्ति = विष्ण् + ओ + अ + स्ति
                        = विष्ण् + ओ + ऽ + स्ति
                        = विष्णोऽस्ति |


प्रगृह्यसन्धि

ई , ऊ , ए at the end of dual forms are termed as प्रगृह्य
E.g.  कवी – (Nom/Acc Dual of कवि) - long ई is प्रगृह्य vowel
      धेनू - (Nom/Acc Dual of धेनु) – long ऊ is प्रगृह्य vowel
 
प्रगृह्य vowel (ई, ऊ, ए) + any vowel = no सन्धि

Examples-

  1. मुनी + गतौ = मुनी आगतौ |
  2. वी + त्र = रवी अत्र |
  3. धेनू + मे = धेनू इमे |
  4. भानू + त्र = भानू अत्र |
  5. माले + मे = माले इमे |
  6. ले + ते = फले एते |
 

Sandhi (सन्धि) - Visarga Sandhi



 

 
 

Rules of विसर्गसन्धि


  1. रामः + करोति = रामः करोति |
  2. बालः + खेलति = बालः खेलति |
  3. रविः + पश्यति = रविः पश्यति |   


  1. सः + उपविशति = स उपविशति |
  2. एषः + ईक्षते = एष ईक्षते |
  3. सः + बालकः = स बालकः |
  4. एषः + मनुष्यः = एष मनुष्यः |
     

   Dropped / disappeared (लोप)
  1. बालः + इच्छति = बाल इच्छति |
  2. छात्रः + एति = छात्र एति |
  3. रामः + ईक्षते = राम ईक्षते |
     

Dropped / disappeared (लोप)
  1. खगाः + उड्डयन्ते = खगा उड्डयन्ते |
  2. मालाः + आगच्छन्ति = माला आगच्छन्ति |
  3. बालाः + धावन्ति = बाला धावन्ति |
  4. नराः + गच्छन्ति = नरा गच्छन्ति |
     

  • बालः + अस्ति
बाल + उ + अस्ति
बालो + अस्ति
बालोऽस्ति |
  • रामः + अत्र
राम + उ + अत्र
रामो + अत्र
रामोऽत्र |
  • बालः + जयति
बाल + उ + जयति
बालो + जयति
बालो जयति |
  • वानरः + गच्छति
वानर + उ + गच्छति
वानरो + गच्छति
वानरो गच्छति |



  1. रामः + शूरः = रामश्शूरः OR रामः शूरः |
  2. मनः + शान्तिः = मनश्शान्तिः OR मनः शान्तिः |
  3. कः + चित् = कश्चित् OR कः चित् |
  4. गजः + चरति = गजश्चरति OR गजः चरति |
  5. बालः + छात्रः = बालश्छात्रः OR बालः छात्रः |
  6. मेघः + छत्रम् = मेघश्छत्रम् OR मेघः छत्रम् |
 

  1. पाठः + षोडशः = पाठष्षोडशः |
  2. कविताः + षट् = कविताष्षट् |
  3. रामः + टीकते = रामष्टीकते |
  4. कवेः + टीका = कवेष्टीका |
  5. अक्षरः + ठकारः = अक्षरष्ठकारः |
 

  1. रामः + सदा = रामस्सदा |
  2. कविः + सरसः = कविस्सरसः |
  3. अश्वः + तिष्ठति = अश्वस्तिष्ठति |
  4. बालः + तथा = बालस्तथा |
  5. वर्णः + थकारः = वर्णस्थकारः |
 
 
  • कविः + आगच्छति
    कविर् + आगच्छति
    कविरागच्छति |
  • भानुः + इच्छति 
    भानुर् + इच्छति 
    भानुरिच्छति |
  • धेनुः + गच्छति
    धेनुर् + गच्छति
    धेनुर्गच्छति |
  • उच्चैः + भणति
    उच्चैर् + भणति
    उच्चैर्भणति |
 
 
  • साधुः + रमते
     साधुर् + रमते
     साधु + रमते
     साधू रमते |
  • कविः + रुचिः
     कविर् + रुचिः
     कवि + रुचिः
     कवी रुचिः |
  • बालः + रक्षति
    बालर् + रक्षति
    बाल + रक्षति
    बाला रक्षति |
 

Download this page as PDF

Learn Sanskrit - Sandhi

Recommended for You

Reviews

ranjani ramji's picture

excellent 
pks93blogger@gmail.com's picture

Namaskar and thanks for the details given on Sandhi rules. Have you also covered Sandhi rules for 1) vowels with vyanjana (that is vowels with consonants), and 2) vyanjana with vyanjana (consonant with consonant) ? Thanks for any reply.