User login

Log in with social media - OR - Fill in the form below

User login

Sandhi (सन्धि प्रकरण) Made Simple : A Complete Reference | Learn Sanskrit


 

In this article, you will learn sandhi in Sanskrit with some tricks and flow charts with examples for overall understanding of Sandhi and specially for Class 9 
We have covered specific topics such as

Sandhi (सन्धि) - Savarna Deergha Sandhi

 
 Meaning of Sandhi – Conjunction of two letters coming after one other in certain conditions
 
  • A new letter comes in place of two letters
  • At times it comes between two letters
  • Either one letter changes or it gets added
  • E.g. च + अपि = चापि|
 

 
  • स्वर means vowel
  • In स्वरसन्धि two vowels are conjunct
 

 
 

 सवर्णदीर्घसन्धि

Vowel + सवर्ण vowel = सवर्णदीर्घ vowel
 
Savarna Deergha Sandhi Examples –
  • च + अपि = चापि| (अ + अ = )
  • देव + आलयः = देवालयः| (अ + आ = )
  • लता + अपि = लतापि| (आ + अ = )
  • दया + आनन्दः = दयानन्दः| (आ + आ = आ)
  • रवि + इच्छा = रवीच्छा| (इ + इ = )
  • कवि + ईशः = कवीशः| (इ + ई = )
  • लक्ष्मी + इन्द्रः = लक्ष्मीन्द्रः| (ई + इ = )
  • परी + ईक्षा = परीक्षा| (ई + ई = )
  • भानु + उदयः = भानूदयः| (उ + उ = )
  • लघु + ऊर्मीः = लघूर्मीः| (उ + ऊ = )
  • वधू + उत्साहः = वधूत्साहः| (ऊ + उ = )
  • चमू + ऊर्जा = चमूर्जा| (ऊ + ऊ = )
  • मातृ + ऋणम् = मातॄणम्|
  • स्वसृ + ऋद्धिः = स्वसॄद्धिः|
 
सन्धिविग्रह = Dissolution of सन्धि
  1. मुर + अरिः = मुरारिः|
  2. कवि + इच्छा = कवीच्छा|
  3. साधु + उवाच = साधूवाच|
  4. पितृ + ऋणम् = पितॄणम्|
 
 

Sandhi (सन्धि) -Guna Sandhi



 

  • गुण = अ, ए and ओ
  • The term गुण, here, does not refer to quality
  • With reference to Sanskrit grammar, the term गुण is always restricted to अ, ए and ओ
 


अ + इ = एअ + उ = ओअ + ऋ = अर्अ + लृ = अल्
अ + ई = एअ + ऊ = ओअ + ऋ = अर् 
आ + इ = एआ + उ = ओआ + ॠ = अर् 
आ + ई = एआ + ऊ = ओ आ + ॠ = अर् 

Guna Sandhi Examples –
  • मम + इव = मम् + अ + इ + वा
    = ममेव|
  • परम + ईश्वरः = परम् + अ + ई + श्वरः
    = परमेश्वरः|
  • महा + इन्द्रः = मह् + आ + इ + न्द्रः
    = महेन्द्रः|
  • रमा + ईशः = रम् + आ + ई + शः
    = रमेशः|
  • सूर्य + उदयः = सूर्य् + अ + उ + दयः
    = सूर्योदयः|
  • जल + ऊर्मिः = जल् + अ + ऊ + र्मिः
    = जलोर्मिः|
  • महा + उत्सवः = मह् + आ + उ + त्सवः
    = महोत्सवः|
  • यमुना + ऊर्मिः = यमुन् + आ + ऊ + र्मिः
    = यमुनोर्मिः|
  • ग्रीष्म + ऋतुः = ग्रीष्म् + अ + ऋ + तुः
    = ग्रीष्मर्तुः|
  • राजा + ऋषिः = राज् + आ + ऋ + षिः
    = राजर्षिः|
  •  तव + लृकारः = तव् + अ + लृ + कारः
    = तवल्कारः|
 
Guna Sandhi Dissolution of सन्धि-s
  1. देवेन्द्रः = देव + इन्द्रः|  
  2. महेशः = महा + ईशः|
  3. लतेव = लता + इव|
  4. महेन्द्रः = महा + इन्द्रः|
  5. प्रकाशोत्सवः = प्रकाश + उत्सवः|
  6. अनलोर्ध्वम् = अनल + ऊर्ध्वम्|
  7. ममर्णम् = मम + ऋणम्|
 

Sandhi (सन्धि) - Vridhhi Sandhi


 

अ + ए  = ऐअ + ओ = औ
अ + ऐ  = ऐअ + औ = औ
आ + ए = ऐआ + ओ = औ
आ + ऐ = ऐआ + औ = औ
 

Vridhhi Sandhi Examples –

  1. जन + एकता = जन् + अ + ए + कता = जन् + + कता = जनैकता |
  2. इन्द्र + ऐरावतः = इन्द्र् + अ + ऐ + रावतः = इन्द्र् + + रावतः = इन्द्रैरावतः |
  3. बाला + एका = बाल् + आ + ए + का = बाल् + + का = बालैका |
  4. धारा + ऐक्यम् = धार् + आ + ऐ + क्यम् = धार् + + क्यम् = धारैक्यम् |
  5. दन्त + औषधम् = दन्त् + अ + औ + षधम् = दन्त् + + षधम् = दन्तौषधम् |
  6. महा + औषधिः = मह् + आ + औ + षधिः = मह् + + षधिः = महौषधिः |
  7. तव + औदार्यम् = तव् + अ + औ + दार्यम् = तव् + + दार्यम् = तवौदार्यम् |
  8. विद्या + औत्सुक्यम् = विद्य + आ + औ + त्सुक्यम् = विद्य + + त्सुक्यम् =विद्यौत्सुक्यम् |
 


 
Examples –
  1. उप + ऋच्छति = उप् + अ + ऋ + च्छति = उप् + आर् + च्छति = उपार्च्छति |
  2. प्र + ऋषभीयति = प्र् + अ + ऋ + षभीयति = प्र् + आर् + षभीयति = प्रार्षभीयति |
  3. परा + ऋच्छति = पर् + आ + ऋ + च्छति = पर् + आर् + च्छति = परार्च्छति |
 

Vridhhi Sandhi dissolution –

  1. तेनैकः = तेन + एकः |
  2. बालैका = बाला + एका |
  3. परमैश्वर्यम् = परम + ऐश्वर्यम् |
  4. ममौदार्यम् = मम + औदार्यम् |
  5. लतौषधम् = लता + औषधम् |
  6. विद्यौत्सुक्यम् = विद्या + औत्सुक्यम् |

Get Free Sanskrit Learning Videos on Email!

 
 

Sandhi (सन्धि) - Yann Sandhi







Yann Sandhi Examples -
  1. इति + अस्ति = इत् + + अ + स्ति = इत् + य् + अ + स्ति = इत्यस्ति |
  2. नदी + अत्र = नद् + + अ + त्र = नद् + य् + अ + त्र = नद्यत्र |
  3. सु + आगतम् = स् + + आ + गतम् = स् + व् + आ + गतम् = स्वागतम् |
  4. वधू + आदेशः = वध् + + आ + देशः = वध् + व् + आ + देशः = वध्वादेशः |
  5. पितृ + आदेशः = पित् + + आ + देशः = पित् + र् + आ + देशः = पित्रादेशः |
  6. लृ + आकृतिः = ल् + + आ + कृतिः = ल् + आ + कृतिः = लाकृतिः |
     
Yann Sandhi Dissolution -
  1. मुन्युपासना = मुनि + उपासना |
  2. देव्युवाच = देवी + उवाच |
  3. धेन्वैक्यम् = धेनु + ऐक्यम् |
  4. वध्विच्छा = वधू + इच्छा |
  5. दात्रीशः = दातृ + ईशः |
  6. धात्रौदार्यम् = धातृ + औदार्यम् |
 

Sandhi (सन्धि) - Ayadi Sandhi

REVISION
सन्धि – Conjunction of two letters coming after one other in certain conditions
 
 


 
 


  

 
 


 
Ayadi Sandhi Examples –
 
  • वर्धते + एव = वर्धत् + + ए + व
                     = वर्धत् + अय् + ए + व
                     = वर्धतयेव |
  • नद्यै + इह = नद्य + + इ + ह
                   = नद्य + आय् + इ + ह
                   = नद्यायिह |
  • प्रभो + एहि = प्रभ् + + ए + हि
                     = प्रभ् + अव् + ए + हि
                     = प्रभवेहि |
  • उभौ + एव = उभ् + + ए + व
                    = उभ् + आव् + ए + व
                    = उभावेव |
Sub rule to the अयादि सन्धि


 

Examples-

  • देवे + इह = देव् + + इ + ह
                   = देव् + य् + इ + ह
  1. = देवयिह |
  2. = देव इह |
  • देव्यै + अवदत् = देव्य् + ऐ + अ + वदत्
             = देव्य् + य् + अ + वदत्
  1. = देव्यायवदत् |
  2. = देव्या अवदत् |
  • भानो + इच्छसि = भान् + + इ + च्छसि
                        = भान् + अव् + इ + च्छसि
  1. = भानविच्छसि |
  2. = भान इच्छसि |
  • रवौ + उवाच = रव् + + उ + वाच
                     = रव् + आव् + उ + वाच
  1. = रवावुवाच |
  2. = रवा उवाच |
 

Sandhi (सन्धि) - Poorvaroop and Pragruhya Sandhi






Poorvaroop Sandhi Examples-  

  • वने + अत्र = वन् + ए + अ + त्र
                   = वन् + ए + ऽ + त्र
                   = वनेऽत्र |
  • ग्रामे + अपि = ग्राम् + ए + अ + पि
                     = ग्राम् + ए + ऽ + पि
                     = ग्रामेऽपि |
  • भानो + अस्मिन् = भान् + ओ + अ + स्मिन्     
                        = भान् + ओ + ऽ + स्मिन्
                        = भानोऽस्मिन् |
  • विष्णो + अस्ति = विष्ण् + ओ + अ + स्ति
                        = विष्ण् + ओ + ऽ + स्ति
                        = विष्णोऽस्ति |


प्रगृह्यसन्धि

ई , ऊ , ए at the end of dual forms are termed as प्रगृह्य
E.g.  कवी – (Nom/Acc Dual of कवि) - long ई is प्रगृह्य vowel
      धेनू - (Nom/Acc Dual of धेनु) – long ऊ is प्रगृह्य vowel
 
प्रगृह्य vowel (ई, ऊ, ए) + any vowel = no सन्धि

Examples-

  1. मुनी + गतौ = मुनी आगतौ |
  2. वी + त्र = रवी अत्र |
  3. धेनू + मे = धेनू इमे |
  4. भानू + त्र = भानू अत्र |
  5. माले + मे = माले इमे |
  6. ले + ते = फले एते |
 

Sandhi (सन्धि) - Visarga Sandhi



 

 
 

Rules of विसर्गसन्धि


  1. रामः + करोति = रामः करोति |
  2. बालः + खेलति = बालः खेलति |
  3. रविः + पश्यति = रविः पश्यति |   


  1. सः + उपविशति = स उपविशति |
  2. एषः + ईक्षते = एष ईक्षते |
  3. सः + बालकः = स बालकः |
  4. एषः + मनुष्यः = एष मनुष्यः |
     

   Dropped / disappeared (लोप)
  1. बालः + इच्छति = बाल इच्छति |
  2. छात्रः + एति = छात्र एति |
  3. रामः + ईक्षते = राम ईक्षते |
     

Dropped / disappeared (लोप)
  1. खगाः + उड्डयन्ते = खगा उड्डयन्ते |
  2. मालाः + आगच्छन्ति = माला आगच्छन्ति |
  3. बालाः + धावन्ति = बाला धावन्ति |
  4. नराः + गच्छन्ति = नरा गच्छन्ति |
     

  • बालः + अस्ति
बाल + उ + अस्ति
बालो + अस्ति
बालोऽस्ति |
  • रामः + अत्र
राम + उ + अत्र
रामो + अत्र
रामोऽत्र |
  • बालः + जयति
बाल + उ + जयति
बालो + जयति
बालो जयति |
  • वानरः + गच्छति
वानर + उ + गच्छति
वानरो + गच्छति
वानरो गच्छति |



  1. रामः + शूरः = रामश्शूरः OR रामः शूरः |
  2. मनः + शान्तिः = मनश्शान्तिः OR मनः शान्तिः |
  3. कः + चित् = कश्चित् OR कः चित् |
  4. गजः + चरति = गजश्चरति OR गजः चरति |
  5. बालः + छात्रः = बालश्छात्रः OR बालः छात्रः |
  6. मेघः + छत्रम् = मेघश्छत्रम् OR मेघः छत्रम् |
 

  1. पाठः + षोडशः = पाठष्षोडशः |
  2. कविताः + षट् = कविताष्षट् |
  3. रामः + टीकते = रामष्टीकते |
  4. कवेः + टीका = कवेष्टीका |
  5. अक्षरः + ठकारः = अक्षरष्ठकारः |
 

  1. रामः + सदा = रामस्सदा |
  2. कविः + सरसः = कविस्सरसः |
  3. अश्वः + तिष्ठति = अश्वस्तिष्ठति |
  4. बालः + तथा = बालस्तथा |
  5. वर्णः + थकारः = वर्णस्थकारः |
 
 
  • कविः + आगच्छति
    कविर् + आगच्छति
    कविरागच्छति |
  • भानुः + इच्छति 
    भानुर् + इच्छति 
    भानुरिच्छति |
  • धेनुः + गच्छति
    धेनुर् + गच्छति
    धेनुर्गच्छति |
  • उच्चैः + भणति
    उच्चैर् + भणति
    उच्चैर्भणति |
 
 
  • साधुः + रमते
     साधुर् + रमते
     साधु + रमते
     साधू रमते |
  • कविः + रुचिः
     कविर् + रुचिः
     कवि + रुचिः
     कवी रुचिः |
  • बालः + रक्षति
    बालर् + रक्षति
    बाल + रक्षति
    बाला रक्षति |
 

Download this page as PDF

Learn Sanskrit - Sandhi

Recommended for You

Reviews

ranjani ramji's picture

excellent